सुबन्तावली ?पूर्णचन्द्रप्रायश्चित्तप्रकरण

Roma

नपुंसकम्एकद्विबहु
प्रथमापूर्णचन्द्रप्रायश्चित्तप्रकरणम् पूर्णचन्द्रप्रायश्चित्तप्रकरणे पूर्णचन्द्रप्रायश्चित्तप्रकरणानि
सम्बोधनम्पूर्णचन्द्रप्रायश्चित्तप्रकरण पूर्णचन्द्रप्रायश्चित्तप्रकरणे पूर्णचन्द्रप्रायश्चित्तप्रकरणानि
द्वितीयापूर्णचन्द्रप्रायश्चित्तप्रकरणम् पूर्णचन्द्रप्रायश्चित्तप्रकरणे पूर्णचन्द्रप्रायश्चित्तप्रकरणानि
तृतीयापूर्णचन्द्रप्रायश्चित्तप्रकरणेन पूर्णचन्द्रप्रायश्चित्तप्रकरणाभ्याम् पूर्णचन्द्रप्रायश्चित्तप्रकरणैः
चतुर्थीपूर्णचन्द्रप्रायश्चित्तप्रकरणाय पूर्णचन्द्रप्रायश्चित्तप्रकरणाभ्याम् पूर्णचन्द्रप्रायश्चित्तप्रकरणेभ्यः
पञ्चमीपूर्णचन्द्रप्रायश्चित्तप्रकरणात् पूर्णचन्द्रप्रायश्चित्तप्रकरणाभ्याम् पूर्णचन्द्रप्रायश्चित्तप्रकरणेभ्यः
षष्ठीपूर्णचन्द्रप्रायश्चित्तप्रकरणस्य पूर्णचन्द्रप्रायश्चित्तप्रकरणयोः पूर्णचन्द्रप्रायश्चित्तप्रकरणानाम्
सप्तमीपूर्णचन्द्रप्रायश्चित्तप्रकरणे पूर्णचन्द्रप्रायश्चित्तप्रकरणयोः पूर्णचन्द्रप्रायश्चित्तप्रकरणेषु

समास पूर्णचन्द्रप्रायश्चित्तप्रकरण

अव्यय ॰पूर्णचन्द्रप्रायश्चित्तप्रकरणम् ॰पूर्णचन्द्रप्रायश्चित्तप्रकरणात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria