Declension table of pūrṇabhadra

Deva

MasculineSingularDualPlural
Nominativepūrṇabhadraḥ pūrṇabhadrau pūrṇabhadrāḥ
Vocativepūrṇabhadra pūrṇabhadrau pūrṇabhadrāḥ
Accusativepūrṇabhadram pūrṇabhadrau pūrṇabhadrān
Instrumentalpūrṇabhadreṇa pūrṇabhadrābhyām pūrṇabhadraiḥ pūrṇabhadrebhiḥ
Dativepūrṇabhadrāya pūrṇabhadrābhyām pūrṇabhadrebhyaḥ
Ablativepūrṇabhadrāt pūrṇabhadrābhyām pūrṇabhadrebhyaḥ
Genitivepūrṇabhadrasya pūrṇabhadrayoḥ pūrṇabhadrāṇām
Locativepūrṇabhadre pūrṇabhadrayoḥ pūrṇabhadreṣu

Compound pūrṇabhadra -

Adverb -pūrṇabhadram -pūrṇabhadrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria