Declension table of ?pūrṇābhiṣikta

Deva

MasculineSingularDualPlural
Nominativepūrṇābhiṣiktaḥ pūrṇābhiṣiktau pūrṇābhiṣiktāḥ
Vocativepūrṇābhiṣikta pūrṇābhiṣiktau pūrṇābhiṣiktāḥ
Accusativepūrṇābhiṣiktam pūrṇābhiṣiktau pūrṇābhiṣiktān
Instrumentalpūrṇābhiṣiktena pūrṇābhiṣiktābhyām pūrṇābhiṣiktaiḥ pūrṇābhiṣiktebhiḥ
Dativepūrṇābhiṣiktāya pūrṇābhiṣiktābhyām pūrṇābhiṣiktebhyaḥ
Ablativepūrṇābhiṣiktāt pūrṇābhiṣiktābhyām pūrṇābhiṣiktebhyaḥ
Genitivepūrṇābhiṣiktasya pūrṇābhiṣiktayoḥ pūrṇābhiṣiktānām
Locativepūrṇābhiṣikte pūrṇābhiṣiktayoḥ pūrṇābhiṣikteṣu

Compound pūrṇābhiṣikta -

Adverb -pūrṇābhiṣiktam -pūrṇābhiṣiktāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria