सुबन्तावली ?पूर्णाभिषिक्त

Roma

पुमान्एकद्विबहु
प्रथमापूर्णाभिषिक्तः पूर्णाभिषिक्तौ पूर्णाभिषिक्ताः
सम्बोधनम्पूर्णाभिषिक्त पूर्णाभिषिक्तौ पूर्णाभिषिक्ताः
द्वितीयापूर्णाभिषिक्तम् पूर्णाभिषिक्तौ पूर्णाभिषिक्तान्
तृतीयापूर्णाभिषिक्तेन पूर्णाभिषिक्ताभ्याम् पूर्णाभिषिक्तैः पूर्णाभिषिक्तेभिः
चतुर्थीपूर्णाभिषिक्ताय पूर्णाभिषिक्ताभ्याम् पूर्णाभिषिक्तेभ्यः
पञ्चमीपूर्णाभिषिक्तात् पूर्णाभिषिक्ताभ्याम् पूर्णाभिषिक्तेभ्यः
षष्ठीपूर्णाभिषिक्तस्य पूर्णाभिषिक्तयोः पूर्णाभिषिक्तानाम्
सप्तमीपूर्णाभिषिक्ते पूर्णाभिषिक्तयोः पूर्णाभिषिक्तेषु

समास पूर्णाभिषिक्त

अव्यय ॰पूर्णाभिषिक्तम् ॰पूर्णाभिषिक्तात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria