Declension table of pūjita

Deva

NeuterSingularDualPlural
Nominativepūjitam pūjite pūjitāni
Vocativepūjita pūjite pūjitāni
Accusativepūjitam pūjite pūjitāni
Instrumentalpūjitena pūjitābhyām pūjitaiḥ
Dativepūjitāya pūjitābhyām pūjitebhyaḥ
Ablativepūjitāt pūjitābhyām pūjitebhyaḥ
Genitivepūjitasya pūjitayoḥ pūjitānām
Locativepūjite pūjitayoḥ pūjiteṣu

Compound pūjita -

Adverb -pūjitam -pūjitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria