Declension table of ?putrikābhartṛ

Deva

MasculineSingularDualPlural
Nominativeputrikābhartā putrikābhartārau putrikābhartāraḥ
Vocativeputrikābhartaḥ putrikābhartārau putrikābhartāraḥ
Accusativeputrikābhartāram putrikābhartārau putrikābhartṝn
Instrumentalputrikābhartrā putrikābhartṛbhyām putrikābhartṛbhiḥ
Dativeputrikābhartre putrikābhartṛbhyām putrikābhartṛbhyaḥ
Ablativeputrikābhartuḥ putrikābhartṛbhyām putrikābhartṛbhyaḥ
Genitiveputrikābhartuḥ putrikābhartroḥ putrikābhartṝṇām
Locativeputrikābhartari putrikābhartroḥ putrikābhartṛṣu

Compound putrikābhartṛ -

Adverb -putrikābhartṛ

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria