सुबन्तावली ?पुत्रिकाभर्तृ

Roma

पुमान्एकद्विबहु
प्रथमापुत्रिकाभर्ता पुत्रिकाभर्तारौ पुत्रिकाभर्तारः
सम्बोधनम्पुत्रिकाभर्तः पुत्रिकाभर्तारौ पुत्रिकाभर्तारः
द्वितीयापुत्रिकाभर्तारम् पुत्रिकाभर्तारौ पुत्रिकाभर्तॄन्
तृतीयापुत्रिकाभर्त्रा पुत्रिकाभर्तृभ्याम् पुत्रिकाभर्तृभिः
चतुर्थीपुत्रिकाभर्त्रे पुत्रिकाभर्तृभ्याम् पुत्रिकाभर्तृभ्यः
पञ्चमीपुत्रिकाभर्तुः पुत्रिकाभर्तृभ्याम् पुत्रिकाभर्तृभ्यः
षष्ठीपुत्रिकाभर्तुः पुत्रिकाभर्त्रोः पुत्रिकाभर्तॄणाम्
सप्तमीपुत्रिकाभर्तरि पुत्रिकाभर्त्रोः पुत्रिकाभर्तृषु

समास पुत्रिकाभर्तृ

अव्यय ॰पुत्रिकाभर्तृ

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria