Declension table of ?putrasaptamīvratakathā

Deva

FeminineSingularDualPlural
Nominativeputrasaptamīvratakathā putrasaptamīvratakathe putrasaptamīvratakathāḥ
Vocativeputrasaptamīvratakathe putrasaptamīvratakathe putrasaptamīvratakathāḥ
Accusativeputrasaptamīvratakathām putrasaptamīvratakathe putrasaptamīvratakathāḥ
Instrumentalputrasaptamīvratakathayā putrasaptamīvratakathābhyām putrasaptamīvratakathābhiḥ
Dativeputrasaptamīvratakathāyai putrasaptamīvratakathābhyām putrasaptamīvratakathābhyaḥ
Ablativeputrasaptamīvratakathāyāḥ putrasaptamīvratakathābhyām putrasaptamīvratakathābhyaḥ
Genitiveputrasaptamīvratakathāyāḥ putrasaptamīvratakathayoḥ putrasaptamīvratakathānām
Locativeputrasaptamīvratakathāyām putrasaptamīvratakathayoḥ putrasaptamīvratakathāsu

Adverb -putrasaptamīvratakatham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria