सुबन्तावली ?पुत्रसप्तमीव्रतकथा

Roma

स्त्रीएकद्विबहु
प्रथमापुत्रसप्तमीव्रतकथा पुत्रसप्तमीव्रतकथे पुत्रसप्तमीव्रतकथाः
सम्बोधनम्पुत्रसप्तमीव्रतकथे पुत्रसप्तमीव्रतकथे पुत्रसप्तमीव्रतकथाः
द्वितीयापुत्रसप्तमीव्रतकथाम् पुत्रसप्तमीव्रतकथे पुत्रसप्तमीव्रतकथाः
तृतीयापुत्रसप्तमीव्रतकथया पुत्रसप्तमीव्रतकथाभ्याम् पुत्रसप्तमीव्रतकथाभिः
चतुर्थीपुत्रसप्तमीव्रतकथायै पुत्रसप्तमीव्रतकथाभ्याम् पुत्रसप्तमीव्रतकथाभ्यः
पञ्चमीपुत्रसप्तमीव्रतकथायाः पुत्रसप्तमीव्रतकथाभ्याम् पुत्रसप्तमीव्रतकथाभ्यः
षष्ठीपुत्रसप्तमीव्रतकथायाः पुत्रसप्तमीव्रतकथयोः पुत्रसप्तमीव्रतकथानाम्
सप्तमीपुत्रसप्तमीव्रतकथायाम् पुत्रसप्तमीव्रतकथयोः पुत्रसप्तमीव्रतकथासु

अव्यय ॰पुत्रसप्तमीव्रतकथम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria