Declension table of ?puruviśruta

Deva

MasculineSingularDualPlural
Nominativepuruviśrutaḥ puruviśrutau puruviśrutāḥ
Vocativepuruviśruta puruviśrutau puruviśrutāḥ
Accusativepuruviśrutam puruviśrutau puruviśrutān
Instrumentalpuruviśrutena puruviśrutābhyām puruviśrutaiḥ puruviśrutebhiḥ
Dativepuruviśrutāya puruviśrutābhyām puruviśrutebhyaḥ
Ablativepuruviśrutāt puruviśrutābhyām puruviśrutebhyaḥ
Genitivepuruviśrutasya puruviśrutayoḥ puruviśrutānām
Locativepuruviśrute puruviśrutayoḥ puruviśruteṣu

Compound puruviśruta -

Adverb -puruviśrutam -puruviśrutāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria