सुबन्तावली ?पुरुविश्रुत

Roma

पुमान्एकद्विबहु
प्रथमापुरुविश्रुतः पुरुविश्रुतौ पुरुविश्रुताः
सम्बोधनम्पुरुविश्रुत पुरुविश्रुतौ पुरुविश्रुताः
द्वितीयापुरुविश्रुतम् पुरुविश्रुतौ पुरुविश्रुतान्
तृतीयापुरुविश्रुतेन पुरुविश्रुताभ्याम् पुरुविश्रुतैः पुरुविश्रुतेभिः
चतुर्थीपुरुविश्रुताय पुरुविश्रुताभ्याम् पुरुविश्रुतेभ्यः
पञ्चमीपुरुविश्रुतात् पुरुविश्रुताभ्याम् पुरुविश्रुतेभ्यः
षष्ठीपुरुविश्रुतस्य पुरुविश्रुतयोः पुरुविश्रुतानाम्
सप्तमीपुरुविश्रुते पुरुविश्रुतयोः पुरुविश्रुतेषु

समास पुरुविश्रुत

अव्यय ॰पुरुविश्रुतम् ॰पुरुविश्रुतात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria