Declension table of ?purupraśastā

Deva

FeminineSingularDualPlural
Nominativepurupraśastā purupraśaste purupraśastāḥ
Vocativepurupraśaste purupraśaste purupraśastāḥ
Accusativepurupraśastām purupraśaste purupraśastāḥ
Instrumentalpurupraśastayā purupraśastābhyām purupraśastābhiḥ
Dativepurupraśastāyai purupraśastābhyām purupraśastābhyaḥ
Ablativepurupraśastāyāḥ purupraśastābhyām purupraśastābhyaḥ
Genitivepurupraśastāyāḥ purupraśastayoḥ purupraśastānām
Locativepurupraśastāyām purupraśastayoḥ purupraśastāsu

Adverb -purupraśastam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria