सुबन्तावली ?पुरुप्रशस्ताRoma |
---|
स्त्री | एक | द्वि | बहु |
---|---|---|---|
प्रथमा | पुरुप्रशस्ता | पुरुप्रशस्ते | पुरुप्रशस्ताः |
सम्बोधनम् | पुरुप्रशस्ते | पुरुप्रशस्ते | पुरुप्रशस्ताः |
द्वितीया | पुरुप्रशस्ताम् | पुरुप्रशस्ते | पुरुप्रशस्ताः |
तृतीया | पुरुप्रशस्तया | पुरुप्रशस्ताभ्याम् | पुरुप्रशस्ताभिः |
चतुर्थी | पुरुप्रशस्तायै | पुरुप्रशस्ताभ्याम् | पुरुप्रशस्ताभ्यः |
पञ्चमी | पुरुप्रशस्तायाः | पुरुप्रशस्ताभ्याम् | पुरुप्रशस्ताभ्यः |
षष्ठी | पुरुप्रशस्तायाः | पुरुप्रशस्तयोः | पुरुप्रशस्तानाम् |
सप्तमी | पुरुप्रशस्तायाम् | पुरुप्रशस्तयोः | पुरुप्रशस्तासु |