Declension table of puruhūta

Deva

NeuterSingularDualPlural
Nominativepuruhūtam puruhūte puruhūtāni
Vocativepuruhūta puruhūte puruhūtāni
Accusativepuruhūtam puruhūte puruhūtāni
Instrumentalpuruhūtena puruhūtābhyām puruhūtaiḥ
Dativepuruhūtāya puruhūtābhyām puruhūtebhyaḥ
Ablativepuruhūtāt puruhūtābhyām puruhūtebhyaḥ
Genitivepuruhūtasya puruhūtayoḥ puruhūtānām
Locativepuruhūte puruhūtayoḥ puruhūteṣu

Compound puruhūta -

Adverb -puruhūtam -puruhūtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria