Declension table of ?purudevacampū

Deva

FeminineSingularDualPlural
Nominativepurudevacampūḥ purudevacampuvau purudevacampuvaḥ
Vocativepurudevacampūḥ purudevacampu purudevacampuvau purudevacampuvaḥ
Accusativepurudevacampuvam purudevacampuvau purudevacampuvaḥ
Instrumentalpurudevacampuvā purudevacampūbhyām purudevacampūbhiḥ
Dativepurudevacampuvai purudevacampuve purudevacampūbhyām purudevacampūbhyaḥ
Ablativepurudevacampuvāḥ purudevacampuvaḥ purudevacampūbhyām purudevacampūbhyaḥ
Genitivepurudevacampuvāḥ purudevacampuvaḥ purudevacampuvoḥ purudevacampūnām purudevacampuvām
Locativepurudevacampuvi purudevacampuvām purudevacampuvoḥ purudevacampūṣu

Compound purudevacampū -

Adverb -purudevacampu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria