सुबन्तावली ?पुरुदेवचम्पू

Roma

स्त्रीएकद्विबहु
प्रथमापुरुदेवचम्पूः पुरुदेवचम्पुवौ पुरुदेवचम्पुवः
सम्बोधनम्पुरुदेवचम्पूः पुरुदेवचम्पु पुरुदेवचम्पुवौ पुरुदेवचम्पुवः
द्वितीयापुरुदेवचम्पुवम् पुरुदेवचम्पुवौ पुरुदेवचम्पुवः
तृतीयापुरुदेवचम्पुवा पुरुदेवचम्पूभ्याम् पुरुदेवचम्पूभिः
चतुर्थीपुरुदेवचम्पुवै पुरुदेवचम्पुवे पुरुदेवचम्पूभ्याम् पुरुदेवचम्पूभ्यः
पञ्चमीपुरुदेवचम्पुवाः पुरुदेवचम्पुवः पुरुदेवचम्पूभ्याम् पुरुदेवचम्पूभ्यः
षष्ठीपुरुदेवचम्पुवाः पुरुदेवचम्पुवः पुरुदेवचम्पुवोः पुरुदेवचम्पूनाम् पुरुदेवचम्पुवाम्
सप्तमीपुरुदेवचम्पुवि पुरुदेवचम्पुवाम् पुरुदेवचम्पुवोः पुरुदेवचम्पूषु

समास पुरुदेवचम्पू

अव्यय ॰पुरुदेवचम्पु

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria