Declension table of ?puruṣottamamantra

Deva

MasculineSingularDualPlural
Nominativepuruṣottamamantraḥ puruṣottamamantrau puruṣottamamantrāḥ
Vocativepuruṣottamamantra puruṣottamamantrau puruṣottamamantrāḥ
Accusativepuruṣottamamantram puruṣottamamantrau puruṣottamamantrān
Instrumentalpuruṣottamamantreṇa puruṣottamamantrābhyām puruṣottamamantraiḥ puruṣottamamantrebhiḥ
Dativepuruṣottamamantrāya puruṣottamamantrābhyām puruṣottamamantrebhyaḥ
Ablativepuruṣottamamantrāt puruṣottamamantrābhyām puruṣottamamantrebhyaḥ
Genitivepuruṣottamamantrasya puruṣottamamantrayoḥ puruṣottamamantrāṇām
Locativepuruṣottamamantre puruṣottamamantrayoḥ puruṣottamamantreṣu

Compound puruṣottamamantra -

Adverb -puruṣottamamantram -puruṣottamamantrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria