सुबन्तावली ?पुरुषोत्तममन्त्र

Roma

पुमान्एकद्विबहु
प्रथमापुरुषोत्तममन्त्रः पुरुषोत्तममन्त्रौ पुरुषोत्तममन्त्राः
सम्बोधनम्पुरुषोत्तममन्त्र पुरुषोत्तममन्त्रौ पुरुषोत्तममन्त्राः
द्वितीयापुरुषोत्तममन्त्रम् पुरुषोत्तममन्त्रौ पुरुषोत्तममन्त्रान्
तृतीयापुरुषोत्तममन्त्रेण पुरुषोत्तममन्त्राभ्याम् पुरुषोत्तममन्त्रैः पुरुषोत्तममन्त्रेभिः
चतुर्थीपुरुषोत्तममन्त्राय पुरुषोत्तममन्त्राभ्याम् पुरुषोत्तममन्त्रेभ्यः
पञ्चमीपुरुषोत्तममन्त्रात् पुरुषोत्तममन्त्राभ्याम् पुरुषोत्तममन्त्रेभ्यः
षष्ठीपुरुषोत्तममन्त्रस्य पुरुषोत्तममन्त्रयोः पुरुषोत्तममन्त्राणाम्
सप्तमीपुरुषोत्तममन्त्रे पुरुषोत्तममन्त्रयोः पुरुषोत्तममन्त्रेषु

समास पुरुषोत्तममन्त्र

अव्यय ॰पुरुषोत्तममन्त्रम् ॰पुरुषोत्तममन्त्रात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria