Declension table of puruṣottamakṣetra

Deva

NeuterSingularDualPlural
Nominativepuruṣottamakṣetram puruṣottamakṣetre puruṣottamakṣetrāṇi
Vocativepuruṣottamakṣetra puruṣottamakṣetre puruṣottamakṣetrāṇi
Accusativepuruṣottamakṣetram puruṣottamakṣetre puruṣottamakṣetrāṇi
Instrumentalpuruṣottamakṣetreṇa puruṣottamakṣetrābhyām puruṣottamakṣetraiḥ
Dativepuruṣottamakṣetrāya puruṣottamakṣetrābhyām puruṣottamakṣetrebhyaḥ
Ablativepuruṣottamakṣetrāt puruṣottamakṣetrābhyām puruṣottamakṣetrebhyaḥ
Genitivepuruṣottamakṣetrasya puruṣottamakṣetrayoḥ puruṣottamakṣetrāṇām
Locativepuruṣottamakṣetre puruṣottamakṣetrayoḥ puruṣottamakṣetreṣu

Compound puruṣottamakṣetra -

Adverb -puruṣottamakṣetram -puruṣottamakṣetrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria