Declension table of puruṣottama

Deva

MasculineSingularDualPlural
Nominativepuruṣottamaḥ puruṣottamau puruṣottamāḥ
Vocativepuruṣottama puruṣottamau puruṣottamāḥ
Accusativepuruṣottamam puruṣottamau puruṣottamān
Instrumentalpuruṣottamena puruṣottamābhyām puruṣottamaiḥ puruṣottamebhiḥ
Dativepuruṣottamāya puruṣottamābhyām puruṣottamebhyaḥ
Ablativepuruṣottamāt puruṣottamābhyām puruṣottamebhyaḥ
Genitivepuruṣottamasya puruṣottamayoḥ puruṣottamānām
Locativepuruṣottame puruṣottamayoḥ puruṣottameṣu

Compound puruṣottama -

Adverb -puruṣottamam -puruṣottamāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria