Declension table of ?puruṣendra

Deva

MasculineSingularDualPlural
Nominativepuruṣendraḥ puruṣendrau puruṣendrāḥ
Vocativepuruṣendra puruṣendrau puruṣendrāḥ
Accusativepuruṣendram puruṣendrau puruṣendrān
Instrumentalpuruṣendreṇa puruṣendrābhyām puruṣendraiḥ puruṣendrebhiḥ
Dativepuruṣendrāya puruṣendrābhyām puruṣendrebhyaḥ
Ablativepuruṣendrāt puruṣendrābhyām puruṣendrebhyaḥ
Genitivepuruṣendrasya puruṣendrayoḥ puruṣendrāṇām
Locativepuruṣendre puruṣendrayoḥ puruṣendreṣu

Compound puruṣendra -

Adverb -puruṣendram -puruṣendrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria