Declension table of puruṣatā

Deva

FeminineSingularDualPlural
Nominativepuruṣatā puruṣate puruṣatāḥ
Vocativepuruṣate puruṣate puruṣatāḥ
Accusativepuruṣatām puruṣate puruṣatāḥ
Instrumentalpuruṣatayā puruṣatābhyām puruṣatābhiḥ
Dativepuruṣatāyai puruṣatābhyām puruṣatābhyaḥ
Ablativepuruṣatāyāḥ puruṣatābhyām puruṣatābhyaḥ
Genitivepuruṣatāyāḥ puruṣatayoḥ puruṣatānām
Locativepuruṣatāyām puruṣatayoḥ puruṣatāsu

Adverb -puruṣatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria