Declension table of ?puruṣasūktopaniṣad

Deva

FeminineSingularDualPlural
Nominativepuruṣasūktopaniṣat puruṣasūktopaniṣadau puruṣasūktopaniṣadaḥ
Vocativepuruṣasūktopaniṣat puruṣasūktopaniṣadau puruṣasūktopaniṣadaḥ
Accusativepuruṣasūktopaniṣadam puruṣasūktopaniṣadau puruṣasūktopaniṣadaḥ
Instrumentalpuruṣasūktopaniṣadā puruṣasūktopaniṣadbhyām puruṣasūktopaniṣadbhiḥ
Dativepuruṣasūktopaniṣade puruṣasūktopaniṣadbhyām puruṣasūktopaniṣadbhyaḥ
Ablativepuruṣasūktopaniṣadaḥ puruṣasūktopaniṣadbhyām puruṣasūktopaniṣadbhyaḥ
Genitivepuruṣasūktopaniṣadaḥ puruṣasūktopaniṣadoḥ puruṣasūktopaniṣadām
Locativepuruṣasūktopaniṣadi puruṣasūktopaniṣadoḥ puruṣasūktopaniṣatsu

Compound puruṣasūktopaniṣat -

Adverb -puruṣasūktopaniṣat

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria