सुबन्तावली ?पुरुषसूक्तोपनिषद्

Roma

स्त्रीएकद्विबहु
प्रथमापुरुषसूक्तोपनिषत् पुरुषसूक्तोपनिषदौ पुरुषसूक्तोपनिषदः
सम्बोधनम्पुरुषसूक्तोपनिषत् पुरुषसूक्तोपनिषदौ पुरुषसूक्तोपनिषदः
द्वितीयापुरुषसूक्तोपनिषदम् पुरुषसूक्तोपनिषदौ पुरुषसूक्तोपनिषदः
तृतीयापुरुषसूक्तोपनिषदा पुरुषसूक्तोपनिषद्भ्याम् पुरुषसूक्तोपनिषद्भिः
चतुर्थीपुरुषसूक्तोपनिषदे पुरुषसूक्तोपनिषद्भ्याम् पुरुषसूक्तोपनिषद्भ्यः
पञ्चमीपुरुषसूक्तोपनिषदः पुरुषसूक्तोपनिषद्भ्याम् पुरुषसूक्तोपनिषद्भ्यः
षष्ठीपुरुषसूक्तोपनिषदः पुरुषसूक्तोपनिषदोः पुरुषसूक्तोपनिषदाम्
सप्तमीपुरुषसूक्तोपनिषदि पुरुषसूक्तोपनिषदोः पुरुषसूक्तोपनिषत्सु

समास पुरुषसूक्तोपनिषत्

अव्यय ॰पुरुषसूक्तोपनिषत्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria