Declension table of puruṣasūkta

Deva

NeuterSingularDualPlural
Nominativepuruṣasūktam puruṣasūkte puruṣasūktāni
Vocativepuruṣasūkta puruṣasūkte puruṣasūktāni
Accusativepuruṣasūktam puruṣasūkte puruṣasūktāni
Instrumentalpuruṣasūktena puruṣasūktābhyām puruṣasūktaiḥ
Dativepuruṣasūktāya puruṣasūktābhyām puruṣasūktebhyaḥ
Ablativepuruṣasūktāt puruṣasūktābhyām puruṣasūktebhyaḥ
Genitivepuruṣasūktasya puruṣasūktayoḥ puruṣasūktānām
Locativepuruṣasūkte puruṣasūktayoḥ puruṣasūkteṣu

Compound puruṣasūkta -

Adverb -puruṣasūktam -puruṣasūktāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria