Declension table of puruṣapura

Deva

NeuterSingularDualPlural
Nominativepuruṣapuram puruṣapure puruṣapurāṇi
Vocativepuruṣapura puruṣapure puruṣapurāṇi
Accusativepuruṣapuram puruṣapure puruṣapurāṇi
Instrumentalpuruṣapureṇa puruṣapurābhyām puruṣapuraiḥ
Dativepuruṣapurāya puruṣapurābhyām puruṣapurebhyaḥ
Ablativepuruṣapurāt puruṣapurābhyām puruṣapurebhyaḥ
Genitivepuruṣapurasya puruṣapurayoḥ puruṣapurāṇām
Locativepuruṣapure puruṣapurayoḥ puruṣapureṣu

Compound puruṣapura -

Adverb -puruṣapuram -puruṣapurāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria