Declension table of ?puruṣadamyasārathi

Deva

MasculineSingularDualPlural
Nominativepuruṣadamyasārathiḥ puruṣadamyasārathī puruṣadamyasārathayaḥ
Vocativepuruṣadamyasārathe puruṣadamyasārathī puruṣadamyasārathayaḥ
Accusativepuruṣadamyasārathim puruṣadamyasārathī puruṣadamyasārathīn
Instrumentalpuruṣadamyasārathinā puruṣadamyasārathibhyām puruṣadamyasārathibhiḥ
Dativepuruṣadamyasārathaye puruṣadamyasārathibhyām puruṣadamyasārathibhyaḥ
Ablativepuruṣadamyasāratheḥ puruṣadamyasārathibhyām puruṣadamyasārathibhyaḥ
Genitivepuruṣadamyasāratheḥ puruṣadamyasārathyoḥ puruṣadamyasārathīnām
Locativepuruṣadamyasārathau puruṣadamyasārathyoḥ puruṣadamyasārathiṣu

Compound puruṣadamyasārathi -

Adverb -puruṣadamyasārathi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria