सुबन्तावली ?पुरुषदम्यसारथि

Roma

पुमान्एकद्विबहु
प्रथमापुरुषदम्यसारथिः पुरुषदम्यसारथी पुरुषदम्यसारथयः
सम्बोधनम्पुरुषदम्यसारथे पुरुषदम्यसारथी पुरुषदम्यसारथयः
द्वितीयापुरुषदम्यसारथिम् पुरुषदम्यसारथी पुरुषदम्यसारथीन्
तृतीयापुरुषदम्यसारथिना पुरुषदम्यसारथिभ्याम् पुरुषदम्यसारथिभिः
चतुर्थीपुरुषदम्यसारथये पुरुषदम्यसारथिभ्याम् पुरुषदम्यसारथिभ्यः
पञ्चमीपुरुषदम्यसारथेः पुरुषदम्यसारथिभ्याम् पुरुषदम्यसारथिभ्यः
षष्ठीपुरुषदम्यसारथेः पुरुषदम्यसारथ्योः पुरुषदम्यसारथीनाम्
सप्तमीपुरुषदम्यसारथौ पुरुषदम्यसारथ्योः पुरुषदम्यसारथिषु

समास पुरुषदम्यसारथि

अव्यय ॰पुरुषदम्यसारथि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria