Declension table of puruṣāyuṣa

Deva

NeuterSingularDualPlural
Nominativepuruṣāyuṣam puruṣāyuṣe puruṣāyuṣāṇi
Vocativepuruṣāyuṣa puruṣāyuṣe puruṣāyuṣāṇi
Accusativepuruṣāyuṣam puruṣāyuṣe puruṣāyuṣāṇi
Instrumentalpuruṣāyuṣeṇa puruṣāyuṣābhyām puruṣāyuṣaiḥ
Dativepuruṣāyuṣāya puruṣāyuṣābhyām puruṣāyuṣebhyaḥ
Ablativepuruṣāyuṣāt puruṣāyuṣābhyām puruṣāyuṣebhyaḥ
Genitivepuruṣāyuṣasya puruṣāyuṣayoḥ puruṣāyuṣāṇām
Locativepuruṣāyuṣe puruṣāyuṣayoḥ puruṣāyuṣeṣu

Compound puruṣāyuṣa -

Adverb -puruṣāyuṣam -puruṣāyuṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria