Declension table of puruṣādaka

Deva

MasculineSingularDualPlural
Nominativepuruṣādakaḥ puruṣādakau puruṣādakāḥ
Vocativepuruṣādaka puruṣādakau puruṣādakāḥ
Accusativepuruṣādakam puruṣādakau puruṣādakān
Instrumentalpuruṣādakena puruṣādakābhyām puruṣādakaiḥ puruṣādakebhiḥ
Dativepuruṣādakāya puruṣādakābhyām puruṣādakebhyaḥ
Ablativepuruṣādakāt puruṣādakābhyām puruṣādakebhyaḥ
Genitivepuruṣādakasya puruṣādakayoḥ puruṣādakānām
Locativepuruṣādake puruṣādakayoḥ puruṣādakeṣu

Compound puruṣādaka -

Adverb -puruṣādakam -puruṣādakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria