Declension table of purobhāgin

Deva

MasculineSingularDualPlural
Nominativepurobhāgī purobhāgiṇau purobhāgiṇaḥ
Vocativepurobhāgin purobhāgiṇau purobhāgiṇaḥ
Accusativepurobhāgiṇam purobhāgiṇau purobhāgiṇaḥ
Instrumentalpurobhāgiṇā purobhāgibhyām purobhāgibhiḥ
Dativepurobhāgiṇe purobhāgibhyām purobhāgibhyaḥ
Ablativepurobhāgiṇaḥ purobhāgibhyām purobhāgibhyaḥ
Genitivepurobhāgiṇaḥ purobhāgiṇoḥ purobhāgiṇām
Locativepurobhāgiṇi purobhāgiṇoḥ purobhāgiṣu

Compound purobhāgi -

Adverb -purobhāgi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria