Declension table of purīṣya

Deva

MasculineSingularDualPlural
Nominativepurīṣyaḥ purīṣyau purīṣyāḥ
Vocativepurīṣya purīṣyau purīṣyāḥ
Accusativepurīṣyam purīṣyau purīṣyān
Instrumentalpurīṣyeṇa purīṣyābhyām purīṣyaiḥ purīṣyebhiḥ
Dativepurīṣyāya purīṣyābhyām purīṣyebhyaḥ
Ablativepurīṣyāt purīṣyābhyām purīṣyebhyaḥ
Genitivepurīṣyasya purīṣyayoḥ purīṣyāṇām
Locativepurīṣye purīṣyayoḥ purīṣyeṣu

Compound purīṣya -

Adverb -purīṣyam -purīṣyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria