Declension table of ?purastāddhomabhāj

Deva

MasculineSingularDualPlural
Nominativepurastāddhomabhāk purastāddhomabhājau purastāddhomabhājaḥ
Vocativepurastāddhomabhāk purastāddhomabhājau purastāddhomabhājaḥ
Accusativepurastāddhomabhājam purastāddhomabhājau purastāddhomabhājaḥ
Instrumentalpurastāddhomabhājā purastāddhomabhāgbhyām purastāddhomabhāgbhiḥ
Dativepurastāddhomabhāje purastāddhomabhāgbhyām purastāddhomabhāgbhyaḥ
Ablativepurastāddhomabhājaḥ purastāddhomabhāgbhyām purastāddhomabhāgbhyaḥ
Genitivepurastāddhomabhājaḥ purastāddhomabhājoḥ purastāddhomabhājām
Locativepurastāddhomabhāji purastāddhomabhājoḥ purastāddhomabhākṣu

Compound purastāddhomabhāk -

Adverb -purastāddhomabhāk

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria