सुबन्तावली ?पुरस्ताद्धोमभाज्

Roma

पुमान्एकद्विबहु
प्रथमापुरस्ताद्धोमभाक् पुरस्ताद्धोमभाजौ पुरस्ताद्धोमभाजः
सम्बोधनम्पुरस्ताद्धोमभाक् पुरस्ताद्धोमभाजौ पुरस्ताद्धोमभाजः
द्वितीयापुरस्ताद्धोमभाजम् पुरस्ताद्धोमभाजौ पुरस्ताद्धोमभाजः
तृतीयापुरस्ताद्धोमभाजा पुरस्ताद्धोमभाग्भ्याम् पुरस्ताद्धोमभाग्भिः
चतुर्थीपुरस्ताद्धोमभाजे पुरस्ताद्धोमभाग्भ्याम् पुरस्ताद्धोमभाग्भ्यः
पञ्चमीपुरस्ताद्धोमभाजः पुरस्ताद्धोमभाग्भ्याम् पुरस्ताद्धोमभाग्भ्यः
षष्ठीपुरस्ताद्धोमभाजः पुरस्ताद्धोमभाजोः पुरस्ताद्धोमभाजाम्
सप्तमीपुरस्ताद्धोमभाजि पुरस्ताद्धोमभाजोः पुरस्ताद्धोमभाक्षु

समास पुरस्ताद्धोमभाक्

अव्यय ॰पुरस्ताद्धोमभाक्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria