Declension table of ?purastādbhāga

Deva

MasculineSingularDualPlural
Nominativepurastādbhāgaḥ purastādbhāgau purastādbhāgāḥ
Vocativepurastādbhāga purastādbhāgau purastādbhāgāḥ
Accusativepurastādbhāgam purastādbhāgau purastādbhāgān
Instrumentalpurastādbhāgena purastādbhāgābhyām purastādbhāgaiḥ purastādbhāgebhiḥ
Dativepurastādbhāgāya purastādbhāgābhyām purastādbhāgebhyaḥ
Ablativepurastādbhāgāt purastādbhāgābhyām purastādbhāgebhyaḥ
Genitivepurastādbhāgasya purastādbhāgayoḥ purastādbhāgānām
Locativepurastādbhāge purastādbhāgayoḥ purastādbhāgeṣu

Compound purastādbhāga -

Adverb -purastādbhāgam -purastādbhāgāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria