सुबन्तावली ?पुरस्ताद्भाग

Roma

पुमान्एकद्विबहु
प्रथमापुरस्ताद्भागः पुरस्ताद्भागौ पुरस्ताद्भागाः
सम्बोधनम्पुरस्ताद्भाग पुरस्ताद्भागौ पुरस्ताद्भागाः
द्वितीयापुरस्ताद्भागम् पुरस्ताद्भागौ पुरस्ताद्भागान्
तृतीयापुरस्ताद्भागेन पुरस्ताद्भागाभ्याम् पुरस्ताद्भागैः पुरस्ताद्भागेभिः
चतुर्थीपुरस्ताद्भागाय पुरस्ताद्भागाभ्याम् पुरस्ताद्भागेभ्यः
पञ्चमीपुरस्ताद्भागात् पुरस्ताद्भागाभ्याम् पुरस्ताद्भागेभ्यः
षष्ठीपुरस्ताद्भागस्य पुरस्ताद्भागयोः पुरस्ताद्भागानाम्
सप्तमीपुरस्ताद्भागे पुरस्ताद्भागयोः पुरस्ताद्भागेषु

समास पुरस्ताद्भाग

अव्यय ॰पुरस्ताद्भागम् ॰पुरस्ताद्भागात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria