Declension table of puṣpitāgraDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | puṣpitāgram | puṣpitāgre | puṣpitāgrāṇi |
Vocative | puṣpitāgra | puṣpitāgre | puṣpitāgrāṇi |
Accusative | puṣpitāgram | puṣpitāgre | puṣpitāgrāṇi |
Instrumental | puṣpitāgreṇa | puṣpitāgrābhyām | puṣpitāgraiḥ |
Dative | puṣpitāgrāya | puṣpitāgrābhyām | puṣpitāgrebhyaḥ |
Ablative | puṣpitāgrāt | puṣpitāgrābhyām | puṣpitāgrebhyaḥ |
Genitive | puṣpitāgrasya | puṣpitāgrayoḥ | puṣpitāgrāṇām |
Locative | puṣpitāgre | puṣpitāgrayoḥ | puṣpitāgreṣu |