Declension table of puṣpita

Deva

NeuterSingularDualPlural
Nominativepuṣpitam puṣpite puṣpitāni
Vocativepuṣpita puṣpite puṣpitāni
Accusativepuṣpitam puṣpite puṣpitāni
Instrumentalpuṣpitena puṣpitābhyām puṣpitaiḥ
Dativepuṣpitāya puṣpitābhyām puṣpitebhyaḥ
Ablativepuṣpitāt puṣpitābhyām puṣpitebhyaḥ
Genitivepuṣpitasya puṣpitayoḥ puṣpitānām
Locativepuṣpite puṣpitayoḥ puṣpiteṣu

Compound puṣpita -

Adverb -puṣpitam -puṣpitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria