Declension table of ?puṣpaśarāsana

Deva

MasculineSingularDualPlural
Nominativepuṣpaśarāsanaḥ puṣpaśarāsanau puṣpaśarāsanāḥ
Vocativepuṣpaśarāsana puṣpaśarāsanau puṣpaśarāsanāḥ
Accusativepuṣpaśarāsanam puṣpaśarāsanau puṣpaśarāsanān
Instrumentalpuṣpaśarāsanena puṣpaśarāsanābhyām puṣpaśarāsanaiḥ puṣpaśarāsanebhiḥ
Dativepuṣpaśarāsanāya puṣpaśarāsanābhyām puṣpaśarāsanebhyaḥ
Ablativepuṣpaśarāsanāt puṣpaśarāsanābhyām puṣpaśarāsanebhyaḥ
Genitivepuṣpaśarāsanasya puṣpaśarāsanayoḥ puṣpaśarāsanānām
Locativepuṣpaśarāsane puṣpaśarāsanayoḥ puṣpaśarāsaneṣu

Compound puṣpaśarāsana -

Adverb -puṣpaśarāsanam -puṣpaśarāsanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria