सुबन्तावली ?पुष्पशरासन

Roma

पुमान्एकद्विबहु
प्रथमापुष्पशरासनः पुष्पशरासनौ पुष्पशरासनाः
सम्बोधनम्पुष्पशरासन पुष्पशरासनौ पुष्पशरासनाः
द्वितीयापुष्पशरासनम् पुष्पशरासनौ पुष्पशरासनान्
तृतीयापुष्पशरासनेन पुष्पशरासनाभ्याम् पुष्पशरासनैः पुष्पशरासनेभिः
चतुर्थीपुष्पशरासनाय पुष्पशरासनाभ्याम् पुष्पशरासनेभ्यः
पञ्चमीपुष्पशरासनात् पुष्पशरासनाभ्याम् पुष्पशरासनेभ्यः
षष्ठीपुष्पशरासनस्य पुष्पशरासनयोः पुष्पशरासनानाम्
सप्तमीपुष्पशरासने पुष्पशरासनयोः पुष्पशरासनेषु

समास पुष्पशरासन

अव्यय ॰पुष्पशरासनम् ॰पुष्पशरासनात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria