Declension table of puṣpavatī

Deva

FeminineSingularDualPlural
Nominativepuṣpavatī puṣpavatyau puṣpavatyaḥ
Vocativepuṣpavati puṣpavatyau puṣpavatyaḥ
Accusativepuṣpavatīm puṣpavatyau puṣpavatīḥ
Instrumentalpuṣpavatyā puṣpavatībhyām puṣpavatībhiḥ
Dativepuṣpavatyai puṣpavatībhyām puṣpavatībhyaḥ
Ablativepuṣpavatyāḥ puṣpavatībhyām puṣpavatībhyaḥ
Genitivepuṣpavatyāḥ puṣpavatyoḥ puṣpavatīnām
Locativepuṣpavatyām puṣpavatyoḥ puṣpavatīṣu

Compound puṣpavati - puṣpavatī -

Adverb -puṣpavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria