Declension table of ?puṣpavatā

Deva

FeminineSingularDualPlural
Nominativepuṣpavatā puṣpavate puṣpavatāḥ
Vocativepuṣpavate puṣpavate puṣpavatāḥ
Accusativepuṣpavatām puṣpavate puṣpavatāḥ
Instrumentalpuṣpavatayā puṣpavatābhyām puṣpavatābhiḥ
Dativepuṣpavatāyai puṣpavatābhyām puṣpavatābhyaḥ
Ablativepuṣpavatāyāḥ puṣpavatābhyām puṣpavatābhyaḥ
Genitivepuṣpavatāyāḥ puṣpavatayoḥ puṣpavatānām
Locativepuṣpavatāyām puṣpavatayoḥ puṣpavatāsu

Adverb -puṣpavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria