सुबन्तावली ?पुष्पवता

Roma

स्त्रीएकद्विबहु
प्रथमापुष्पवता पुष्पवते पुष्पवताः
सम्बोधनम्पुष्पवते पुष्पवते पुष्पवताः
द्वितीयापुष्पवताम् पुष्पवते पुष्पवताः
तृतीयापुष्पवतया पुष्पवताभ्याम् पुष्पवताभिः
चतुर्थीपुष्पवतायै पुष्पवताभ्याम् पुष्पवताभ्यः
पञ्चमीपुष्पवतायाः पुष्पवताभ्याम् पुष्पवताभ्यः
षष्ठीपुष्पवतायाः पुष्पवतयोः पुष्पवतानाम्
सप्तमीपुष्पवतायाम् पुष्पवतयोः पुष्पवतासु

अव्यय ॰पुष्पवतम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria