Declension table of puṣpavat

Deva

MasculineSingularDualPlural
Nominativepuṣpavān puṣpavantau puṣpavantaḥ
Vocativepuṣpavan puṣpavantau puṣpavantaḥ
Accusativepuṣpavantam puṣpavantau puṣpavataḥ
Instrumentalpuṣpavatā puṣpavadbhyām puṣpavadbhiḥ
Dativepuṣpavate puṣpavadbhyām puṣpavadbhyaḥ
Ablativepuṣpavataḥ puṣpavadbhyām puṣpavadbhyaḥ
Genitivepuṣpavataḥ puṣpavatoḥ puṣpavatām
Locativepuṣpavati puṣpavatoḥ puṣpavatsu

Compound puṣpavat -

Adverb -puṣpavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria