Declension table of puṣpavarṣa

Deva

MasculineSingularDualPlural
Nominativepuṣpavarṣaḥ puṣpavarṣau puṣpavarṣāḥ
Vocativepuṣpavarṣa puṣpavarṣau puṣpavarṣāḥ
Accusativepuṣpavarṣam puṣpavarṣau puṣpavarṣān
Instrumentalpuṣpavarṣeṇa puṣpavarṣābhyām puṣpavarṣaiḥ puṣpavarṣebhiḥ
Dativepuṣpavarṣāya puṣpavarṣābhyām puṣpavarṣebhyaḥ
Ablativepuṣpavarṣāt puṣpavarṣābhyām puṣpavarṣebhyaḥ
Genitivepuṣpavarṣasya puṣpavarṣayoḥ puṣpavarṣāṇām
Locativepuṣpavarṣe puṣpavarṣayoḥ puṣpavarṣeṣu

Compound puṣpavarṣa -

Adverb -puṣpavarṣam -puṣpavarṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria