Declension table of ?puṣpavanamāhātmya

Deva

NeuterSingularDualPlural
Nominativepuṣpavanamāhātmyam puṣpavanamāhātmye puṣpavanamāhātmyāni
Vocativepuṣpavanamāhātmya puṣpavanamāhātmye puṣpavanamāhātmyāni
Accusativepuṣpavanamāhātmyam puṣpavanamāhātmye puṣpavanamāhātmyāni
Instrumentalpuṣpavanamāhātmyena puṣpavanamāhātmyābhyām puṣpavanamāhātmyaiḥ
Dativepuṣpavanamāhātmyāya puṣpavanamāhātmyābhyām puṣpavanamāhātmyebhyaḥ
Ablativepuṣpavanamāhātmyāt puṣpavanamāhātmyābhyām puṣpavanamāhātmyebhyaḥ
Genitivepuṣpavanamāhātmyasya puṣpavanamāhātmyayoḥ puṣpavanamāhātmyānām
Locativepuṣpavanamāhātmye puṣpavanamāhātmyayoḥ puṣpavanamāhātmyeṣu

Compound puṣpavanamāhātmya -

Adverb -puṣpavanamāhātmyam -puṣpavanamāhātmyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria