सुबन्तावली ?पुष्पवनमाहात्म्य

Roma

नपुंसकम्एकद्विबहु
प्रथमापुष्पवनमाहात्म्यम् पुष्पवनमाहात्म्ये पुष्पवनमाहात्म्यानि
सम्बोधनम्पुष्पवनमाहात्म्य पुष्पवनमाहात्म्ये पुष्पवनमाहात्म्यानि
द्वितीयापुष्पवनमाहात्म्यम् पुष्पवनमाहात्म्ये पुष्पवनमाहात्म्यानि
तृतीयापुष्पवनमाहात्म्येन पुष्पवनमाहात्म्याभ्याम् पुष्पवनमाहात्म्यैः
चतुर्थीपुष्पवनमाहात्म्याय पुष्पवनमाहात्म्याभ्याम् पुष्पवनमाहात्म्येभ्यः
पञ्चमीपुष्पवनमाहात्म्यात् पुष्पवनमाहात्म्याभ्याम् पुष्पवनमाहात्म्येभ्यः
षष्ठीपुष्पवनमाहात्म्यस्य पुष्पवनमाहात्म्ययोः पुष्पवनमाहात्म्यानाम्
सप्तमीपुष्पवनमाहात्म्ये पुष्पवनमाहात्म्ययोः पुष्पवनमाहात्म्येषु

समास पुष्पवनमाहात्म्य

अव्यय ॰पुष्पवनमाहात्म्यम् ॰पुष्पवनमाहात्म्यात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria