Declension table of ?puṣpavṛṣṭi

Deva

FeminineSingularDualPlural
Nominativepuṣpavṛṣṭiḥ puṣpavṛṣṭī puṣpavṛṣṭayaḥ
Vocativepuṣpavṛṣṭe puṣpavṛṣṭī puṣpavṛṣṭayaḥ
Accusativepuṣpavṛṣṭim puṣpavṛṣṭī puṣpavṛṣṭīḥ
Instrumentalpuṣpavṛṣṭyā puṣpavṛṣṭibhyām puṣpavṛṣṭibhiḥ
Dativepuṣpavṛṣṭyai puṣpavṛṣṭaye puṣpavṛṣṭibhyām puṣpavṛṣṭibhyaḥ
Ablativepuṣpavṛṣṭyāḥ puṣpavṛṣṭeḥ puṣpavṛṣṭibhyām puṣpavṛṣṭibhyaḥ
Genitivepuṣpavṛṣṭyāḥ puṣpavṛṣṭeḥ puṣpavṛṣṭyoḥ puṣpavṛṣṭīnām
Locativepuṣpavṛṣṭyām puṣpavṛṣṭau puṣpavṛṣṭyoḥ puṣpavṛṣṭiṣu

Compound puṣpavṛṣṭi -

Adverb -puṣpavṛṣṭi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria