सुबन्तावली ?पुष्पवृष्टि

Roma

स्त्रीएकद्विबहु
प्रथमापुष्पवृष्टिः पुष्पवृष्टी पुष्पवृष्टयः
सम्बोधनम्पुष्पवृष्टे पुष्पवृष्टी पुष्पवृष्टयः
द्वितीयापुष्पवृष्टिम् पुष्पवृष्टी पुष्पवृष्टीः
तृतीयापुष्पवृष्ट्या पुष्पवृष्टिभ्याम् पुष्पवृष्टिभिः
चतुर्थीपुष्पवृष्ट्यै पुष्पवृष्टये पुष्पवृष्टिभ्याम् पुष्पवृष्टिभ्यः
पञ्चमीपुष्पवृष्ट्याः पुष्पवृष्टेः पुष्पवृष्टिभ्याम् पुष्पवृष्टिभ्यः
षष्ठीपुष्पवृष्ट्याः पुष्पवृष्टेः पुष्पवृष्ट्योः पुष्पवृष्टीनाम्
सप्तमीपुष्पवृष्ट्याम् पुष्पवृष्टौ पुष्पवृष्ट्योः पुष्पवृष्टिषु

समास पुष्पवृष्टि

अव्यय ॰पुष्पवृष्टि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria