Declension table of ?puṣpasamaya

Deva

MasculineSingularDualPlural
Nominativepuṣpasamayaḥ puṣpasamayau puṣpasamayāḥ
Vocativepuṣpasamaya puṣpasamayau puṣpasamayāḥ
Accusativepuṣpasamayam puṣpasamayau puṣpasamayān
Instrumentalpuṣpasamayena puṣpasamayābhyām puṣpasamayaiḥ puṣpasamayebhiḥ
Dativepuṣpasamayāya puṣpasamayābhyām puṣpasamayebhyaḥ
Ablativepuṣpasamayāt puṣpasamayābhyām puṣpasamayebhyaḥ
Genitivepuṣpasamayasya puṣpasamayayoḥ puṣpasamayānām
Locativepuṣpasamaye puṣpasamayayoḥ puṣpasamayeṣu

Compound puṣpasamaya -

Adverb -puṣpasamayam -puṣpasamayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria